उत्तरपत्रिका
प्रथमसत्रम्। कक्षा नवमी। २०.९.१९।
वस्तुतः प्रश्नपत्रियायाम् अनेके मुद्रणदोषाः सन्ति। तथापि अहं कथमपि प्रश्नानाम् उत्तराणि लिखितवान्। अतः मम उत्तरलेखने अपि दोषाः भवितुं शक्यन्ते। यदि कुत्रचित् मम दोषः तर्हि तत् सूचयन्तु।
1.
a.
i.
लोककल्याणार्थम्।
ii.
मारयतु कटयतु इति।
iii.
सीताराम सीताराम इति।
iv.
ग्रामम्।
v.
सप्तमी विभक्तिः एकवचनम्।
b.
i.
भाग्यवती।
ii.
तपसानद्याः तीरम्।
iii.
नृपः दशरथः।
iv.
शन्तनुः।
v.
पञ्चमी विभक्तिः एकवचनम्।
2.
a.
अमरावतीतः।
b.
उत्तमः।
c.
दीपावल्यावकाशे।
d.
प्रणामः।
e.
विरमामि।
3.
a.
i.
अस्मिन् चित्रे विद्यालयः
अस्ति।
ii.
विद्यालये शिक्षकाः
पाठयन्ति।
iii.
विद्यालये छात्राः पठन्ति।
iv.
प्राचार्यः विद्यालयस्य
नियन्त्रणं करोति।
v.
क्रीडाङ्गणे छात्राः
खेलन्ति।
vi.
विद्यालयस्य क्रीडाङ्गणे
वृक्षाः सन्ति।
vii.
विद्यालये सङ्गणककक्षः
अस्ति।
b.
i.
विद्यालयः ज्ञानवर्धनस्य
केन्द्रम् अस्ति।
ii.
विद्लायये शिक्षकाः छात्रान्
पाठयन्ति।
iii.
छात्राः विद्यालयस्य
ग्रन्थालये विविधानि पुस्तकानि पठन्ति।
iv.
विद्लायस्य क्रीडाङ्गणे
छात्राः खेलन्ति।
v.
क्रीडाङागणे प्रातः ध्वजवन्दनं
प्रार्थनासभा च अपि भवति।
vi.
छात्राः कक्षासु विविधानां
विषयानां कण्ठस्थीकरणं कुर्वन्ति।
4.
a.
एषः वृक्षः अस्ति।
b.
अहं दशमकक्षायां पठामि।
c.
मम नाम सुरेशः अस्ति।
d.
छात्राः खेलन्ति।
e.
उद्यानं सुन्दरम् अस्ति।
5.
a.
पाठशालाम्।
b.
नृत्यति।
c.
मम।
d.
छात्राः। परन्तु यह
विकल्प प्रश्नपत्र में नहीं है।
e.
चलतः।
f.
पुँल्लिङ्गम्।
g.
पाठशाला।
h.
बालकः।
i.
तस्य विशालं पुष्पम्/गृहम्/सुखम्। अगर व्याकरण की
दृष्टि से देखा जाए तो इस प्रश्न के लिए दिए गए सभी विकल्प सही हैं।
j.
पठति।
6.
a.
व्रणान्।
b.
जटायुः तस्य
तीक्ष्णनखाभ्यां व्रणान् चकार।
c.
पुँल्लिङ्गम्।
7.
a.
देवालय।
b.
सप्तर्षि।
c.
देवेन्द्र।
d.
जगदीश।
e.
नरेन्द्र।
8.
a.
कः शब्दं करोति?
b.
हिन्दीभाषायां कति छात्राः
सन्ति?
c.
बालकस्य नाम किम्?
d.
कः परमः धर्मः?
e.
रामस्य नाम कैः श्रुतम्?
9.
a.
व् + अ + र् + ण् + अ + व् + इ + ग् + र् + अ
+ ह् + अ + म् + अ।
b.
व् + इ + द् + य् + आ + ल् + अ + य् + अ।
c.
स् + अ + र् + अ + स् + आः।
d.
स् + अ + म् + ई + र् + ए।
e.
म् + अ + ध् + उ + र् + अ + त् + अ + म्
+ अ।
10.
a.
मूर्धा।
b.
र्।
c.
मूर्धा।
d.
कण्ठः।
11.
a.
i.
लौहघटिता।
ii.
नद्याम्।
b.
i.
जीर्णधनः देशान्तरं
प्रस्थितः।
c.
i.
मूषकैः।
ii.
सदनम्।
iii.
तुला + आसीत्।
12.
a.
नरेश।
b.
गिरि।
c.
तरु।
d.
देवेन्द्र।
e.
दशानन।
कक्षा नवमी। उत्तरपत्रिका। २०.९.१९।
Reviewed by मधुकर शिवशंकर आटोळे
on
सितंबर 20, 2019
Rating:
कोई टिप्पणी नहीं: