६. सुभाषितानि।
कक्षा दशमी। शेमुषी।
पाठ की प्रस्तावना
प्रस्तुतोऽयं पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहो वर्तते। संस्कृतसाहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितमिति कथ्यते। अयं पाठांशः परिश्रमस्य महत्त्वम्, क्रोधस्य दुष्प्रभावः, सामाजिकमहत्त्वम्, सर्वेषां वस्तूनाम् उपादेयता, बुद्धेः वैशिष्टयम् इत्यादीन् विषयान् प्रकाशयति।
पदच्छेद
प्रस्तुतः अयं पाठः विविध-ग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहः वर्तते। संस्कृत-साहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितम् इति कथ्यते। अयं पाठांशः परिश्रमस्य महत्त्वम्, क्रोधस्य दुष्प्रभावः, सामाजिकमहत्त्वम्, सर्वेषां वस्तूनाम् उपादेयता, बुद्धेः वैशिष्टयम् इत्यादीन् विषयान् प्रकाशयति।
हिन्द्यर्थ
प्रस्तुत यह पाठ विविध ग्रंथों से संकलित (संकलन - जमा) दस सुभाषितों का संग्रह है। संस्कृत साहित्य में सार्वभौमिक सत्य ( यूनिवर्सल ट्रुथ) को प्रकाशित करने के लिए गहरे अर्थ से युक्त, कविता रूप, प्रेरणात्मक रचना को सुभाषित कहा जाता है। यह पाठ मेहनत का महत्व, से का दुष्प्रभाव, सामाजिक महत्व, सभी वस्तुओं की उपयोगिता और बुद्धि का वैशिष्ट्य इत्यादि विषयों पर प्रकाश डालता है।
१०.०६ सुभाषितानि। पाठ की प्रस्तावना
Reviewed by मधुकर शिवशंकर आटोळे
on
नवंबर 13, 2019
Rating:

कोई टिप्पणी नहीं: